B 24 18
Reel No. B 24/18
Inventory No. NEW
Title Padmāṅkorajaladhārā
Remarks
Author Buddhipāda
Subject Bauddha
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 31.0 x 4.5 cm
Binding Hole(s) 1, in the center-left
Folios 4
Lines per Folio 5
Foliation figures in the middle right-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1697
Manuscript Features
Excerpts
«Beginning»
❖ namo buddhāya ||
praṇamya sadgurun nāthaṃ satvebhyo hitam āśrayaṃ
jaladhārāṃ pravaṣyāmi(!) pūrvādi(!) diśa(!) kramāt |
padmāṅkurapā(ṇḍa)rayoḥ śubhasaṃbādam uttamam |
gandharaktaṃ ‥‥viṣvavāridhārā prakatthyate ||
saddharmaśīla<<mahā>>vaihāre pāṇḍarā pṛcchanīyā tat |
deśito yat padmāṅkurḥ sarvagaṇasamanvite ||
pānḍa⌠⌠rā⌡⌡devā pṛcchati sadānukampakamune | (fol. 1r1–3)
«End»
idānīṃ sabhāsajjanāḥ kathālayaṃ prabādhitāḥ |
padmāṅkuropade⌠⌠śe⌡⌡na <<kuśaṃ>>⌠⌠jala⌡⌡dhārasamudbhavam ||
lokaprasiddhavikhyāto lokācāran tu kalpayet |
lokadhramaikabhāvatvāt trailokyaṃ saṃmatāmatam || ❁ || (fol. 3r5–3v1)
«Colophon»
iti padmāṅkuropadeśajaladhārā samāptā || ❁ || kṛtir iyan nāma buddhipādānām iti śubham || ❁ || (fol. 3v1–2)
Microfilm Details
Reel No. B 24/18
Date of Filming 23-09-1970
Exposures 6
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 02-12-2013
Bibliography