B 24 18



Reel No. B 24/18

Inventory No. NEW

Title Padmāṅkorajaladhārā

Remarks

Author Buddhipāda

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31.0 x 4.5 cm

Binding Hole(s) 1, in the center-left

Folios 4

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1697

Manuscript Features

Excerpts

«Beginning»

❖ namo buddhāya ||

praṇamya sadgurun nāthaṃ satvebhyo hitam āśrayaṃ

jaladhārāṃ pravaṣyāmi(!) pūrvādi(!) diśa(!) kramāt |

padmāṅkurapā(ṇḍa)rayoḥ śubhasaṃbādam uttamam |

gandharaktaṃ ‥‥viṣvavāridhārā prakatthyate ||

saddharmaśīla<<mahā>>vaihāre pāṇḍarā pṛcchanīyā tat |

deśito yat padmāṅkurḥ sarvagaṇasamanvite ||

pānḍa⌠⌠rā⌡⌡devā pṛcchati sadānukampakamune | (fol. 1r1–3)


«End»

idānīṃ sabhāsajjanāḥ kathālayaṃ prabādhitāḥ |

padmāṅkuropade⌠⌠śe⌡⌡na <<kuśaṃ>>⌠⌠jala⌡⌡dhārasamudbhavam ||

lokaprasiddhavikhyāto lokācāran tu kalpayet |

lokadhramaikabhāvatvāt trailokyaṃ saṃmatāmatam || ❁ || (fol. 3r5–3v1)


«Colophon»

iti padmāṅkuropadeśajaladhārā samāptā || ❁ || kṛtir iyan nāma buddhipādānām iti śubham || ❁ || (fol. 3v1–2)


Microfilm Details

Reel No. B 24/18

Date of Filming 23-09-1970

Exposures 6

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 02-12-2013

Bibliography